B 355-3 Sāraṇī

Manuscript culture infobox

Filmed in: B 355/3
Title: Sāraṇī
Dimensions: 21.4 x 7.5 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4212
Remarks:


Reel No. B 355/3

Inventory No. 62430

Title Sāraṇῑ

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.4 x 7.5 cm

Binding Hole(s)

Folios 39

Lines per Page 7

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4212



Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrī ādityāya ||


3981 the nepālasaṃvatsarana taṃne kaligatābda ||


937 the nepālasaṃvatsarana taṃṅāva vikramābda ||


802 the nepālasaṃvatsarana taṃṅāna śakarāja || ||


thva sakarājavarṣasa thvana 1546 yo yā śeṣa śāstrābda dhāya || śāstrābda sa guṇa 12 sotaṃ kote


kvathusa bhāga 70 labdha dathu o mune śeṣa voya bhūyadathusa taṃne 11 the bhāga 33 labdha


adhimāsa śeṣata paṃcoya adhimāsaśeṣa 20 , 21, 22 , 23 ,24, 25, 26, 27, 28, 29, 30, 31, 32 thvate


balasā adhimāsa cchi o parayāya māla thvate sa sahmo valasā mamāla || (exp. 3t1–7)



«End:»


tṛtīya phaṭanakhaṇḍasa yoyāva bhaviṣya kāya yo yā seṣasa rāśisa triṃśaguṇa 30 aṃśana taṃne


puna ṣaṣṭhiguṇa ghaṭina taṃne thye tṛtīyabhuktina bhāga kāyā va rabdana bhaviṣya cosyaṃ taya ||


dvātasā arddhādhikālasyaṃ tāthyaṃ māla || tṛtīya phuṭasa khaṇḍana yolasā bhūta dhakaṃ coya || ||


varṣa


… (exp. 40:1–3)


«Colophon:» x


Microfilm Details

Reel No. B 355/3

Date of Filming not indicated

Exposures 41

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-08-2013

Bibliography